गणपत्पथर्वशीर्ष
ॐ नमस्तेगणपतये ॥ त्वमेवप्रत्यक्षंतत्त्वमसि ॥ त्वमेव केवलंकर्तासि ॥ त्वमेवकेवलंधर्तासि ॥ त्वमेवकेवलंहर्तासि ॥ त्वमेवसर्व खल्बिदंब्रह्मासि ॥ त्वंसाक्षादात्मासिनित्यम् ॥१॥
ऋतंवच्मि ॥ सत्यंवच्मि ॥२॥
अवत्वंम् ॥ अववक्तारम् ॥ अवश्रोतारम् ॥ अवदातारम् ॥ अवधातारम् ॥ अवानूचानमवशिष्यम् ॥ अवपश्चात्तात् ॥ अवपुरस्तात् ॥ अवोत्तरात्तात् ॥ अवदक्षिणात्तात् ॥ अवचोर्ध्वात्तात् ॥ अवाधरातात् ॥ सर्वतोमांपाहिपाहिसमंतात् ॥३॥
त्वंचाङमयस्त्वंचिन्मयः ॥ त्वमानंदमयस्त्वंब्रह्मासि ॥ त्वसच्चिदानंदाद्वितीयोसि ॥ त्वंप्रत्यक्षंब्र्ह्मासि ॥ त्वंज्ञानमयोविज्ञनमयोसि ॥४॥
सर्वजगदिदंत्वत्तोजायते ॥ सर्वजगदिदंत्वत्तस्तिष्ठति ॥ सर्वजगदिदंत्वयिलयमेष्यति ॥ सर्वजगदिदंत्वयि प्रत्येति ॥ त्वंभूमिरापोनलीनिलोनभः ॥ त्वंचत्वारिवाक्पदानि ॥५॥
त्वंगुणत्रयातीलः ॥ त्वंगुणत्रयातीलः ॥ त्वंदेहत्रयातीलतः ॥ त्वंकालत्रयातीलः ॥ त्वंमूलाधारस्थितोऽसिनित्यम ॥ त्वशक्तित्रयात्मकः ॥ त्वांयोगिनोध्यायंति नित्यम् ॥ त्वंब्रह्मात्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वं ब्रहम्भूर्भुवःस्वरोम् ॥६॥
गणादिंपूर्वमुच्चार्यवर्णादिंतदनंतरम् ॥ अनुस्वारःपरतरः ॥ अर्धेदुलसितम् ॥ तारेण रुद्धम् ॥ एतत्तवमनुस्वरूपम् ॥ गकारःपूर्वरूपम् ॥ अकारोमध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम् ॥ बिन्दुरुत्तररूपम् ॥ नादःसंधानम् ॥ संहितासंधिः ॥ सेषागणेशविद्या गणकऋषिः ॥ निचृद्गायत्रोछन्दः ॥ गणपतिर्देवता ॥ ॐ गंगणपतये नमः ॥७॥
एकदंतायविद्महेवक्रंतुडाय धीमहि ॥ तन्नोदंती प्रमोदयात् ॥८॥
एअक्दंतंचतुर्हस्तं पाशमंकुशधारिणम् ॥ रदंचवरदंहस्तैर्बिभ्राणं मूषकध्वजम् ॥ रक्तंलंबोदरंशूर्पकर्णकंरक्तवाससम् ॥ रक्तगंधानुलिप्तांगंरक्तपुष्पैःसुपूजितम् ॥ भक्तानुकंपिनंदेवंजगत्कारणमच्युतम । आविर्भूतंचसृष्ट्यादौप्रकृतेःपुरुषात्परम् ॥ एवंध्यायतियोनित्यं सयोगीयोगिनांवरः ॥९॥
नमोव्रातपतये नमोगणपतये नमः प्रमथपतयेनमस्तेअस्तुलंबोदरायैकदंतायविघ्ननाशिने शिवसुताय श्रीवरदमूर्तयेनमः ॥१०॥
May Lord Ganesha shower all his blessings on you.
Ganpati Bappa Morya
Saturday, August 22, 2009
Subscribe to:
Posts (Atom)